संस्कृतभाषाया: हाड़ौतीभाषायाम् प्रभावः

SHRI RAM SHARMA
अनुसन्धाता, आचार्यः, शिक्षाचार्यःनेट-जे.आर.एफ, केंद्रीय संस्कृत विश्वविद्यालय जयपुरपरिसरः, जयपुरम् Email– shriramsharma1987@gmail.com Mobile- 9887574206

Co-Author 1

प्रो.कमलचन्द्रयोगी
मार्गनिर्देशकः आचार्य: व्याकरणशास्त्रविभागः केंद्रीय संस्कृत विश्वविद्यालय जयपुरपरिसरः, जयपुरम्
भारतदेशे विविधाः जनभाषाः वर्तन्ते। तासु हाड़ौतीभाषा अपि प्रमुखा एव अस्ति। हाड़ौतीभाषा राजस्थानराज्यस्य दक्षिणपूर्वे विद्यमाना एका प्रमुखा अपभ्रंशोत्पन्ना प्रादेशिकभाषा अस्ति। एषा भाषा मुख्यतः कोटा, बूंदी, झालावाड़, बारां इत्यादिषु जनपदेषु प्रयुज्यते।हाड़ौतीभाषा राजस्थानीभाषायाः उपभाषा अस्ति, या भारोपीयपरिवारस्य आर्यशाखायाः अन्तर्गतं अस्ति। हाड़ौतीभाषायाः साहित्यं मौखिकपरम्परायामेव आरब्धम्। प्राचीनकाले गीतकथाः, लोकप्रबन्धाः, जनश्रुतयः च हाड़ौतीभाषायां सन्तः। स्त्रीणां द्वारा गीयमानानि 'बिंदोरी गीतानि', 'सोजणी गीतानि' च विशेषं प्रचलिता आसन्। अनेन साहित्येन तत्रस्थितजनानां आचारविचाराः, धर्मनिष्ठा, सामाजिकजीवनम् च प्रकाशं गच्छन्ति।

Highlights